How Your 9 Planets give you Fortune

How Your 9 Planets give you Fortune. Most of us know that nine planets (नवग्रह) are responsible for all the fortunes and misfortunes in our life. Now the question that might arise in your mind, is about how to make all your nine planets strong. Yes, this is true by making all your planets Strong you can remove misfortunes from your life and can enjoy a healthy and happy life. Hereby with the help of my post, I would like to tell you a solution or you can call it a regularly used medicine.

Navgrah hymn is a collection of 9 hymns that can help you to improve your nine planets. You might be thinking about whether it is effective or not. I want to assure you that enchant of these 9 hymns daily will definitely show you effective results in your life.

नवग्रह स्तोत्र

श्री गणेशाय नमः II 

जपाकुसुम संकाशं काश्यपेयं महदद्युतिम् I 

तमोरिंसर्वपापघ्नं प्रणतोSस्मि दिवाकरम् II 1

दधिशंखतुषाराभं क्षीरोदार्णव संभवम् I 

नमामि शशिनं सोमं शंभोर्मुकुट भूषणम् II 2

धरणीगर्भ संभूतं विद्युत्कांति समप्रभम् I 

कुमारं शक्तिहस्तं तं मंगलं प्रणाम्यहम् II 3

प्रियंगुकलिकाश्यामं रुपेणाप्रतिमं बुधम् I 

सौम्यं सौम्यगुणोपेतं तं बुधं प्रणमाम्यहम् II 4 

देवानांच ऋषीनांच गुरुं कांचन सन्निभम् I 

बुद्धिभूतं त्रिलोकेशं तं नमामि बृहस्पतिम् II 5 

हिमकुंद मृणालाभं दैत्यानां परमं गुरुम् I 

सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् II 6 

नीलांजन समाभासं रविपुत्रं यमाग्रजम् I 

छायामार्तंड संभूतं तं नमामि शनैश्चरम् II 7 

अर्धकायं महावीर्यं चंद्रादित्य विमर्दनम् I 

सिंहिकागर्भसंभूतं तं राहुं प्रणमाम्यहम् II 8 

पलाशपुष्पसंकाशं तारकाग्रह मस्तकम् I 

रौद्रंरौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् II 9 

इति श्रीव्यासमुखोग्दीतम् यः पठेत् सुसमाहितः I 

दिवा वा यदि वा रात्रौ विघ्न शांतिर्भविष्यति II 10 

नरनारी नृपाणांच भवेत् दुःस्वप्ननाशनम् I 

ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् II 11

ग्रहनक्षत्रजाः पीडास्तस्कराग्निसमुभ्दवाः I 

ता सर्वाःप्रशमं यान्ति व्यासोब्रुते न संशयः II 12 

II इति श्रीव्यास विरचितम् आदित्यादी नवग्रह स्तोत्रं संपूर्णं II

2 thoughts on “How Your 9 Planets give you Fortune”

  1. Kamlesh chavda

    मूलांक ४ और भाग्य अंक ९ है तो उसे कीसकी उपासना करनी चाहिए

Leave a Comment

Your email address will not be published. Required fields are marked *